<$BlogRSDUrl$>

Tuesday, November 11, 2008

New All-Sanskrit Vishvani Issue at speaksanskrit.org from umd_samskritam yahoo group.
Nov 10, 2008 : "तुलसीपूजायाः उत्थानद्वादश्याः च शुभाशयाः । अस्मिन् शुभावसरे विश्ववाण्याः नूतना सञ्चिका प्रकाशिता अस्ति । पत्रिकाम् अत्र प्राप्तुं शक्यते : http://www.speaksanskrit.org/vishvavani यथापूर्वम् अस्मिन् अङ्के अपि पदबन्धः प्रहेलिका विविधलेखनानि च सन्ति : अलम् अधिकप्रचारेण, यत्स्वल्पमपि तद्बहु, सङ्गणकेषु देवनागर्या कथं लिख्यते ?, पदबन्धः - ३, सुभाषितम्, प्रहेलिका, मुद्रिकारहस्यम्, परिसरप्रेमी, नरेन्द्रात् विवेकानन्दः,प्रहेलिकायाः उत्तरम्, चातुर्मास्यकथा, सूक्तिः, इत्यादि | पदबन्धस्य उत्तरं डिसेम्बर्-मासान्त्यात् पूर्वं यैः प्रेष्यते, तेषां नामानि अग्रिमाङ्के प्रकाशिष्यन्ते । पत्रिकां पठित्वा भवतां प्रतिस्पन्दान् vishvavani [[at]speaksanskrit.org प्रति प्रेषयन्तु । लेखनानि शीघ्रमेव http://vishvavani.blogspot.com इत्यत्र अपि उपलब्धानि भवन्ति ।"

This page is powered by Blogger. Isn't yours?